Declension table of ?atathocita

Deva

MasculineSingularDualPlural
Nominativeatathocitaḥ atathocitau atathocitāḥ
Vocativeatathocita atathocitau atathocitāḥ
Accusativeatathocitam atathocitau atathocitān
Instrumentalatathocitena atathocitābhyām atathocitaiḥ atathocitebhiḥ
Dativeatathocitāya atathocitābhyām atathocitebhyaḥ
Ablativeatathocitāt atathocitābhyām atathocitebhyaḥ
Genitiveatathocitasya atathocitayoḥ atathocitānām
Locativeatathocite atathocitayoḥ atathociteṣu

Compound atathocita -

Adverb -atathocitam -atathocitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria