सुबन्तावली ?अतथोचित

Roma

पुमान्एकद्विबहु
प्रथमाअतथोचितः अतथोचितौ अतथोचिताः
सम्बोधनम्अतथोचित अतथोचितौ अतथोचिताः
द्वितीयाअतथोचितम् अतथोचितौ अतथोचितान्
तृतीयाअतथोचितेन अतथोचिताभ्याम् अतथोचितैः अतथोचितेभिः
चतुर्थीअतथोचिताय अतथोचिताभ्याम् अतथोचितेभ्यः
पञ्चमीअतथोचितात् अतथोचिताभ्याम् अतथोचितेभ्यः
षष्ठीअतथोचितस्य अतथोचितयोः अतथोचितानाम्
सप्तमीअतथोचिते अतथोचितयोः अतथोचितेषु

समास अतथोचित

अव्यय ॰अतथोचितम् ॰अतथोचितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria