Declension table of atarkitopapanna

Deva

MasculineSingularDualPlural
Nominativeatarkitopapannaḥ atarkitopapannau atarkitopapannāḥ
Vocativeatarkitopapanna atarkitopapannau atarkitopapannāḥ
Accusativeatarkitopapannam atarkitopapannau atarkitopapannān
Instrumentalatarkitopapannena atarkitopapannābhyām atarkitopapannaiḥ atarkitopapannebhiḥ
Dativeatarkitopapannāya atarkitopapannābhyām atarkitopapannebhyaḥ
Ablativeatarkitopapannāt atarkitopapannābhyām atarkitopapannebhyaḥ
Genitiveatarkitopapannasya atarkitopapannayoḥ atarkitopapannānām
Locativeatarkitopapanne atarkitopapannayoḥ atarkitopapanneṣu

Compound atarkitopapanna -

Adverb -atarkitopapannam -atarkitopapannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria