Declension table of atandra

Deva

NeuterSingularDualPlural
Nominativeatandram atandre atandrāṇi
Vocativeatandra atandre atandrāṇi
Accusativeatandram atandre atandrāṇi
Instrumentalatandreṇa atandrābhyām atandraiḥ
Dativeatandrāya atandrābhyām atandrebhyaḥ
Ablativeatandrāt atandrābhyām atandrebhyaḥ
Genitiveatandrasya atandrayoḥ atandrāṇām
Locativeatandre atandrayoḥ atandreṣu

Compound atandra -

Adverb -atandram -atandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria