Declension table of atala

Deva

NeuterSingularDualPlural
Nominativeatalam atale atalāni
Vocativeatala atale atalāni
Accusativeatalam atale atalāni
Instrumentalatalena atalābhyām atalaiḥ
Dativeatalāya atalābhyām atalebhyaḥ
Ablativeatalāt atalābhyām atalebhyaḥ
Genitiveatalasya atalayoḥ atalānām
Locativeatale atalayoḥ ataleṣu

Compound atala -

Adverb -atalam -atalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria