Declension table of atṛpta

Deva

NeuterSingularDualPlural
Nominativeatṛptam atṛpte atṛptāni
Vocativeatṛpta atṛpte atṛptāni
Accusativeatṛptam atṛpte atṛptāni
Instrumentalatṛptena atṛptābhyām atṛptaiḥ
Dativeatṛptāya atṛptābhyām atṛptebhyaḥ
Ablativeatṛptāt atṛptābhyām atṛptebhyaḥ
Genitiveatṛptasya atṛptayoḥ atṛptānām
Locativeatṛpte atṛptayoḥ atṛpteṣu

Compound atṛpta -

Adverb -atṛptam -atṛptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria