Declension table of atṛpta

Deva

MasculineSingularDualPlural
Nominativeatṛptaḥ atṛptau atṛptāḥ
Vocativeatṛpta atṛptau atṛptāḥ
Accusativeatṛptam atṛptau atṛptān
Instrumentalatṛptena atṛptābhyām atṛptaiḥ atṛptebhiḥ
Dativeatṛptāya atṛptābhyām atṛptebhyaḥ
Ablativeatṛptāt atṛptābhyām atṛptebhyaḥ
Genitiveatṛptasya atṛptayoḥ atṛptānām
Locativeatṛpte atṛptayoḥ atṛpteṣu

Compound atṛpta -

Adverb -atṛptam -atṛptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria