Declension table of asvedana

Deva

NeuterSingularDualPlural
Nominativeasvedanam asvedane asvedanāni
Vocativeasvedana asvedane asvedanāni
Accusativeasvedanam asvedane asvedanāni
Instrumentalasvedanena asvedanābhyām asvedanaiḥ
Dativeasvedanāya asvedanābhyām asvedanebhyaḥ
Ablativeasvedanāt asvedanābhyām asvedanebhyaḥ
Genitiveasvedanasya asvedanayoḥ asvedanānām
Locativeasvedane asvedanayoḥ asvedaneṣu

Compound asvedana -

Adverb -asvedanam -asvedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria