Declension table of asvedana

Deva

MasculineSingularDualPlural
Nominativeasvedanaḥ asvedanau asvedanāḥ
Vocativeasvedana asvedanau asvedanāḥ
Accusativeasvedanam asvedanau asvedanān
Instrumentalasvedanena asvedanābhyām asvedanaiḥ asvedanebhiḥ
Dativeasvedanāya asvedanābhyām asvedanebhyaḥ
Ablativeasvedanāt asvedanābhyām asvedanebhyaḥ
Genitiveasvedanasya asvedanayoḥ asvedanānām
Locativeasvedane asvedanayoḥ asvedaneṣu

Compound asvedana -

Adverb -asvedanam -asvedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria