Declension table of asveda

Deva

NeuterSingularDualPlural
Nominativeasvedam asvede asvedāni
Vocativeasveda asvede asvedāni
Accusativeasvedam asvede asvedāni
Instrumentalasvedena asvedābhyām asvedaiḥ
Dativeasvedāya asvedābhyām asvedebhyaḥ
Ablativeasvedāt asvedābhyām asvedebhyaḥ
Genitiveasvedasya asvedayoḥ asvedānām
Locativeasvede asvedayoḥ asvedeṣu

Compound asveda -

Adverb -asvedam -asvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria