Declension table of asveda

Deva

MasculineSingularDualPlural
Nominativeasvedaḥ asvedau asvedāḥ
Vocativeasveda asvedau asvedāḥ
Accusativeasvedam asvedau asvedān
Instrumentalasvedena asvedābhyām asvedaiḥ asvedebhiḥ
Dativeasvedāya asvedābhyām asvedebhyaḥ
Ablativeasvedāt asvedābhyām asvedebhyaḥ
Genitiveasvedasya asvedayoḥ asvedānām
Locativeasvede asvedayoḥ asvedeṣu

Compound asveda -

Adverb -asvedam -asvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria