Declension table of asvastha

Deva

MasculineSingularDualPlural
Nominativeasvasthaḥ asvasthau asvasthāḥ
Vocativeasvastha asvasthau asvasthāḥ
Accusativeasvastham asvasthau asvasthān
Instrumentalasvasthena asvasthābhyām asvasthaiḥ asvasthebhiḥ
Dativeasvasthāya asvasthābhyām asvasthebhyaḥ
Ablativeasvasthāt asvasthābhyām asvasthebhyaḥ
Genitiveasvasthasya asvasthayoḥ asvasthānām
Locativeasvasthe asvasthayoḥ asvastheṣu

Compound asvastha -

Adverb -asvastham -asvasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria