Declension table of asvargya

Deva

NeuterSingularDualPlural
Nominativeasvargyam asvargye asvargyāṇi
Vocativeasvargya asvargye asvargyāṇi
Accusativeasvargyam asvargye asvargyāṇi
Instrumentalasvargyeṇa asvargyābhyām asvargyaiḥ
Dativeasvargyāya asvargyābhyām asvargyebhyaḥ
Ablativeasvargyāt asvargyābhyām asvargyebhyaḥ
Genitiveasvargyasya asvargyayoḥ asvargyāṇām
Locativeasvargye asvargyayoḥ asvargyeṣu

Compound asvargya -

Adverb -asvargyam -asvargyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria