Declension table of ?asurakṣayaṇa

Deva

MasculineSingularDualPlural
Nominativeasurakṣayaṇaḥ asurakṣayaṇau asurakṣayaṇāḥ
Vocativeasurakṣayaṇa asurakṣayaṇau asurakṣayaṇāḥ
Accusativeasurakṣayaṇam asurakṣayaṇau asurakṣayaṇān
Instrumentalasurakṣayaṇena asurakṣayaṇābhyām asurakṣayaṇaiḥ asurakṣayaṇebhiḥ
Dativeasurakṣayaṇāya asurakṣayaṇābhyām asurakṣayaṇebhyaḥ
Ablativeasurakṣayaṇāt asurakṣayaṇābhyām asurakṣayaṇebhyaḥ
Genitiveasurakṣayaṇasya asurakṣayaṇayoḥ asurakṣayaṇānām
Locativeasurakṣayaṇe asurakṣayaṇayoḥ asurakṣayaṇeṣu

Compound asurakṣayaṇa -

Adverb -asurakṣayaṇam -asurakṣayaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria