सुबन्तावली ?असुरक्षयण

Roma

पुमान्एकद्विबहु
प्रथमाअसुरक्षयणः असुरक्षयणौ असुरक्षयणाः
सम्बोधनम्असुरक्षयण असुरक्षयणौ असुरक्षयणाः
द्वितीयाअसुरक्षयणम् असुरक्षयणौ असुरक्षयणान्
तृतीयाअसुरक्षयणेन असुरक्षयणाभ्याम् असुरक्षयणैः असुरक्षयणेभिः
चतुर्थीअसुरक्षयणाय असुरक्षयणाभ्याम् असुरक्षयणेभ्यः
पञ्चमीअसुरक्षयणात् असुरक्षयणाभ्याम् असुरक्षयणेभ्यः
षष्ठीअसुरक्षयणस्य असुरक्षयणयोः असुरक्षयणानाम्
सप्तमीअसुरक्षयणे असुरक्षयणयोः असुरक्षयणेषु

समास असुरक्षयण

अव्यय ॰असुरक्षयणम् ॰असुरक्षयणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria