Declension table of asthāvara

Deva

NeuterSingularDualPlural
Nominativeasthāvaram asthāvare asthāvarāṇi
Vocativeasthāvara asthāvare asthāvarāṇi
Accusativeasthāvaram asthāvare asthāvarāṇi
Instrumentalasthāvareṇa asthāvarābhyām asthāvaraiḥ
Dativeasthāvarāya asthāvarābhyām asthāvarebhyaḥ
Ablativeasthāvarāt asthāvarābhyām asthāvarebhyaḥ
Genitiveasthāvarasya asthāvarayoḥ asthāvarāṇām
Locativeasthāvare asthāvarayoḥ asthāvareṣu

Compound asthāvara -

Adverb -asthāvaram -asthāvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria