Declension table of ?astamayācala

Deva

MasculineSingularDualPlural
Nominativeastamayācalaḥ astamayācalau astamayācalāḥ
Vocativeastamayācala astamayācalau astamayācalāḥ
Accusativeastamayācalam astamayācalau astamayācalān
Instrumentalastamayācalena astamayācalābhyām astamayācalaiḥ astamayācalebhiḥ
Dativeastamayācalāya astamayācalābhyām astamayācalebhyaḥ
Ablativeastamayācalāt astamayācalābhyām astamayācalebhyaḥ
Genitiveastamayācalasya astamayācalayoḥ astamayācalānām
Locativeastamayācale astamayācalayoḥ astamayācaleṣu

Compound astamayācala -

Adverb -astamayācalam -astamayācalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria