सुबन्तावली ?अस्तमयाचल

Roma

पुमान्एकद्विबहु
प्रथमाअस्तमयाचलः अस्तमयाचलौ अस्तमयाचलाः
सम्बोधनम्अस्तमयाचल अस्तमयाचलौ अस्तमयाचलाः
द्वितीयाअस्तमयाचलम् अस्तमयाचलौ अस्तमयाचलान्
तृतीयाअस्तमयाचलेन अस्तमयाचलाभ्याम् अस्तमयाचलैः अस्तमयाचलेभिः
चतुर्थीअस्तमयाचलाय अस्तमयाचलाभ्याम् अस्तमयाचलेभ्यः
पञ्चमीअस्तमयाचलात् अस्तमयाचलाभ्याम् अस्तमयाचलेभ्यः
षष्ठीअस्तमयाचलस्य अस्तमयाचलयोः अस्तमयाचलानाम्
सप्तमीअस्तमयाचले अस्तमयाचलयोः अस्तमयाचलेषु

समास अस्तमयाचल

अव्यय ॰अस्तमयाचलम् ॰अस्तमयाचलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria