Declension table of ?asphuṭabhāṣaṇa

Deva

MasculineSingularDualPlural
Nominativeasphuṭabhāṣaṇaḥ asphuṭabhāṣaṇau asphuṭabhāṣaṇāḥ
Vocativeasphuṭabhāṣaṇa asphuṭabhāṣaṇau asphuṭabhāṣaṇāḥ
Accusativeasphuṭabhāṣaṇam asphuṭabhāṣaṇau asphuṭabhāṣaṇān
Instrumentalasphuṭabhāṣaṇena asphuṭabhāṣaṇābhyām asphuṭabhāṣaṇaiḥ asphuṭabhāṣaṇebhiḥ
Dativeasphuṭabhāṣaṇāya asphuṭabhāṣaṇābhyām asphuṭabhāṣaṇebhyaḥ
Ablativeasphuṭabhāṣaṇāt asphuṭabhāṣaṇābhyām asphuṭabhāṣaṇebhyaḥ
Genitiveasphuṭabhāṣaṇasya asphuṭabhāṣaṇayoḥ asphuṭabhāṣaṇānām
Locativeasphuṭabhāṣaṇe asphuṭabhāṣaṇayoḥ asphuṭabhāṣaṇeṣu

Compound asphuṭabhāṣaṇa -

Adverb -asphuṭabhāṣaṇam -asphuṭabhāṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria