सुबन्तावली ?अस्फुटभाषणRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | अस्फुटभाषणः | अस्फुटभाषणौ | अस्फुटभाषणाः |
सम्बोधनम् | अस्फुटभाषण | अस्फुटभाषणौ | अस्फुटभाषणाः |
द्वितीया | अस्फुटभाषणम् | अस्फुटभाषणौ | अस्फुटभाषणान् |
तृतीया | अस्फुटभाषणेन | अस्फुटभाषणाभ्याम् | अस्फुटभाषणैः अस्फुटभाषणेभिः |
चतुर्थी | अस्फुटभाषणाय | अस्फुटभाषणाभ्याम् | अस्फुटभाषणेभ्यः |
पञ्चमी | अस्फुटभाषणात् | अस्फुटभाषणाभ्याम् | अस्फुटभाषणेभ्यः |
षष्ठी | अस्फुटभाषणस्य | अस्फुटभाषणयोः | अस्फुटभाषणानाम् |
सप्तमी | अस्फुटभाषणे | अस्फुटभाषणयोः | अस्फुटभाषणेषु |