Declension table of ?asparśapara

Deva

MasculineSingularDualPlural
Nominativeasparśaparaḥ asparśaparau asparśaparāḥ
Vocativeasparśapara asparśaparau asparśaparāḥ
Accusativeasparśaparam asparśaparau asparśaparān
Instrumentalasparśapareṇa asparśaparābhyām asparśaparaiḥ asparśaparebhiḥ
Dativeasparśaparāya asparśaparābhyām asparśaparebhyaḥ
Ablativeasparśaparāt asparśaparābhyām asparśaparebhyaḥ
Genitiveasparśaparasya asparśaparayoḥ asparśaparāṇām
Locativeasparśapare asparśaparayoḥ asparśapareṣu

Compound asparśapara -

Adverb -asparśaparam -asparśaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria