सुबन्तावली ?अस्पर्शपर

Roma

पुमान्एकद्विबहु
प्रथमाअस्पर्शपरः अस्पर्शपरौ अस्पर्शपराः
सम्बोधनम्अस्पर्शपर अस्पर्शपरौ अस्पर्शपराः
द्वितीयाअस्पर्शपरम् अस्पर्शपरौ अस्पर्शपरान्
तृतीयाअस्पर्शपरेण अस्पर्शपराभ्याम् अस्पर्शपरैः अस्पर्शपरेभिः
चतुर्थीअस्पर्शपराय अस्पर्शपराभ्याम् अस्पर्शपरेभ्यः
पञ्चमीअस्पर्शपरात् अस्पर्शपराभ्याम् अस्पर्शपरेभ्यः
षष्ठीअस्पर्शपरस्य अस्पर्शपरयोः अस्पर्शपराणाम्
सप्तमीअस्पर्शपरे अस्पर्शपरयोः अस्पर्शपरेषु

समास अस्पर्शपर

अव्यय ॰अस्पर्शपरम् ॰अस्पर्शपरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria