Declension table of ?aspandanasthiti

Deva

FeminineSingularDualPlural
Nominativeaspandanasthitiḥ aspandanasthitī aspandanasthitayaḥ
Vocativeaspandanasthite aspandanasthitī aspandanasthitayaḥ
Accusativeaspandanasthitim aspandanasthitī aspandanasthitīḥ
Instrumentalaspandanasthityā aspandanasthitibhyām aspandanasthitibhiḥ
Dativeaspandanasthityai aspandanasthitaye aspandanasthitibhyām aspandanasthitibhyaḥ
Ablativeaspandanasthityāḥ aspandanasthiteḥ aspandanasthitibhyām aspandanasthitibhyaḥ
Genitiveaspandanasthityāḥ aspandanasthiteḥ aspandanasthityoḥ aspandanasthitīnām
Locativeaspandanasthityām aspandanasthitau aspandanasthityoḥ aspandanasthitiṣu

Compound aspandanasthiti -

Adverb -aspandanasthiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria