सुबन्तावली ?अस्पन्दनस्थिति

Roma

स्त्रीएकद्विबहु
प्रथमाअस्पन्दनस्थितिः अस्पन्दनस्थिती अस्पन्दनस्थितयः
सम्बोधनम्अस्पन्दनस्थिते अस्पन्दनस्थिती अस्पन्दनस्थितयः
द्वितीयाअस्पन्दनस्थितिम् अस्पन्दनस्थिती अस्पन्दनस्थितीः
तृतीयाअस्पन्दनस्थित्या अस्पन्दनस्थितिभ्याम् अस्पन्दनस्थितिभिः
चतुर्थीअस्पन्दनस्थित्यै अस्पन्दनस्थितये अस्पन्दनस्थितिभ्याम् अस्पन्दनस्थितिभ्यः
पञ्चमीअस्पन्दनस्थित्याः अस्पन्दनस्थितेः अस्पन्दनस्थितिभ्याम् अस्पन्दनस्थितिभ्यः
षष्ठीअस्पन्दनस्थित्याः अस्पन्दनस्थितेः अस्पन्दनस्थित्योः अस्पन्दनस्थितीनाम्
सप्तमीअस्पन्दनस्थित्याम् अस्पन्दनस्थितौ अस्पन्दनस्थित्योः अस्पन्दनस्थितिषु

समास अस्पन्दनस्थिति

अव्यय ॰अस्पन्दनस्थिति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria