Declension table of ?aspaṣṭakīrti

Deva

MasculineSingularDualPlural
Nominativeaspaṣṭakīrtiḥ aspaṣṭakīrtī aspaṣṭakīrtayaḥ
Vocativeaspaṣṭakīrte aspaṣṭakīrtī aspaṣṭakīrtayaḥ
Accusativeaspaṣṭakīrtim aspaṣṭakīrtī aspaṣṭakīrtīn
Instrumentalaspaṣṭakīrtinā aspaṣṭakīrtibhyām aspaṣṭakīrtibhiḥ
Dativeaspaṣṭakīrtaye aspaṣṭakīrtibhyām aspaṣṭakīrtibhyaḥ
Ablativeaspaṣṭakīrteḥ aspaṣṭakīrtibhyām aspaṣṭakīrtibhyaḥ
Genitiveaspaṣṭakīrteḥ aspaṣṭakīrtyoḥ aspaṣṭakīrtīnām
Locativeaspaṣṭakīrtau aspaṣṭakīrtyoḥ aspaṣṭakīrtiṣu

Compound aspaṣṭakīrti -

Adverb -aspaṣṭakīrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria