सुबन्तावली ?अस्पष्टकीर्ति

Roma

पुमान्एकद्विबहु
प्रथमाअस्पष्टकीर्तिः अस्पष्टकीर्ती अस्पष्टकीर्तयः
सम्बोधनम्अस्पष्टकीर्ते अस्पष्टकीर्ती अस्पष्टकीर्तयः
द्वितीयाअस्पष्टकीर्तिम् अस्पष्टकीर्ती अस्पष्टकीर्तीन्
तृतीयाअस्पष्टकीर्तिना अस्पष्टकीर्तिभ्याम् अस्पष्टकीर्तिभिः
चतुर्थीअस्पष्टकीर्तये अस्पष्टकीर्तिभ्याम् अस्पष्टकीर्तिभ्यः
पञ्चमीअस्पष्टकीर्तेः अस्पष्टकीर्तिभ्याम् अस्पष्टकीर्तिभ्यः
षष्ठीअस्पष्टकीर्तेः अस्पष्टकीर्त्योः अस्पष्टकीर्तीनाम्
सप्तमीअस्पष्टकीर्तौ अस्पष्टकीर्त्योः अस्पष्टकीर्तिषु

समास अस्पष्टकीर्ति

अव्यय ॰अस्पष्टकीर्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria