Declension table of aspṛśya

Deva

MasculineSingularDualPlural
Nominativeaspṛśyaḥ aspṛśyau aspṛśyāḥ
Vocativeaspṛśya aspṛśyau aspṛśyāḥ
Accusativeaspṛśyam aspṛśyau aspṛśyān
Instrumentalaspṛśyena aspṛśyābhyām aspṛśyaiḥ aspṛśyebhiḥ
Dativeaspṛśyāya aspṛśyābhyām aspṛśyebhyaḥ
Ablativeaspṛśyāt aspṛśyābhyām aspṛśyebhyaḥ
Genitiveaspṛśyasya aspṛśyayoḥ aspṛśyānām
Locativeaspṛśye aspṛśyayoḥ aspṛśyeṣu

Compound aspṛśya -

Adverb -aspṛśyam -aspṛśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria