Declension table of aspṛśat

Deva

MasculineSingularDualPlural
Nominativeaspṛśan aspṛśantau aspṛśantaḥ
Vocativeaspṛśan aspṛśantau aspṛśantaḥ
Accusativeaspṛśantam aspṛśantau aspṛśataḥ
Instrumentalaspṛśatā aspṛśadbhyām aspṛśadbhiḥ
Dativeaspṛśate aspṛśadbhyām aspṛśadbhyaḥ
Ablativeaspṛśataḥ aspṛśadbhyām aspṛśadbhyaḥ
Genitiveaspṛśataḥ aspṛśatoḥ aspṛśatām
Locativeaspṛśati aspṛśatoḥ aspṛśatsu

Compound aspṛśat -

Adverb -aspṛśantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria