Declension table of aspṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeaspṛṣṭam aspṛṣṭe aspṛṣṭāni
Vocativeaspṛṣṭa aspṛṣṭe aspṛṣṭāni
Accusativeaspṛṣṭam aspṛṣṭe aspṛṣṭāni
Instrumentalaspṛṣṭena aspṛṣṭābhyām aspṛṣṭaiḥ
Dativeaspṛṣṭāya aspṛṣṭābhyām aspṛṣṭebhyaḥ
Ablativeaspṛṣṭāt aspṛṣṭābhyām aspṛṣṭebhyaḥ
Genitiveaspṛṣṭasya aspṛṣṭayoḥ aspṛṣṭānām
Locativeaspṛṣṭe aspṛṣṭayoḥ aspṛṣṭeṣu

Compound aspṛṣṭa -

Adverb -aspṛṣṭam -aspṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria