Declension table of ?asnigdhadāruka

Deva

MasculineSingularDualPlural
Nominativeasnigdhadārukaḥ asnigdhadārukau asnigdhadārukāḥ
Vocativeasnigdhadāruka asnigdhadārukau asnigdhadārukāḥ
Accusativeasnigdhadārukam asnigdhadārukau asnigdhadārukān
Instrumentalasnigdhadārukeṇa asnigdhadārukābhyām asnigdhadārukaiḥ asnigdhadārukebhiḥ
Dativeasnigdhadārukāya asnigdhadārukābhyām asnigdhadārukebhyaḥ
Ablativeasnigdhadārukāt asnigdhadārukābhyām asnigdhadārukebhyaḥ
Genitiveasnigdhadārukasya asnigdhadārukayoḥ asnigdhadārukāṇām
Locativeasnigdhadāruke asnigdhadārukayoḥ asnigdhadārukeṣu

Compound asnigdhadāruka -

Adverb -asnigdhadārukam -asnigdhadārukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria