सुबन्तावली ?अस्निग्धदारुक

Roma

पुमान्एकद्विबहु
प्रथमाअस्निग्धदारुकः अस्निग्धदारुकौ अस्निग्धदारुकाः
सम्बोधनम्अस्निग्धदारुक अस्निग्धदारुकौ अस्निग्धदारुकाः
द्वितीयाअस्निग्धदारुकम् अस्निग्धदारुकौ अस्निग्धदारुकान्
तृतीयाअस्निग्धदारुकेण अस्निग्धदारुकाभ्याम् अस्निग्धदारुकैः अस्निग्धदारुकेभिः
चतुर्थीअस्निग्धदारुकाय अस्निग्धदारुकाभ्याम् अस्निग्धदारुकेभ्यः
पञ्चमीअस्निग्धदारुकात् अस्निग्धदारुकाभ्याम् अस्निग्धदारुकेभ्यः
षष्ठीअस्निग्धदारुकस्य अस्निग्धदारुकयोः अस्निग्धदारुकाणाम्
सप्तमीअस्निग्धदारुके अस्निग्धदारुकयोः अस्निग्धदारुकेषु

समास अस्निग्धदारुक

अव्यय ॰अस्निग्धदारुकम् ॰अस्निग्धदारुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria