Declension table of ?asitakeśānta

Deva

MasculineSingularDualPlural
Nominativeasitakeśāntaḥ asitakeśāntau asitakeśāntāḥ
Vocativeasitakeśānta asitakeśāntau asitakeśāntāḥ
Accusativeasitakeśāntam asitakeśāntau asitakeśāntān
Instrumentalasitakeśāntena asitakeśāntābhyām asitakeśāntaiḥ asitakeśāntebhiḥ
Dativeasitakeśāntāya asitakeśāntābhyām asitakeśāntebhyaḥ
Ablativeasitakeśāntāt asitakeśāntābhyām asitakeśāntebhyaḥ
Genitiveasitakeśāntasya asitakeśāntayoḥ asitakeśāntānām
Locativeasitakeśānte asitakeśāntayoḥ asitakeśānteṣu

Compound asitakeśānta -

Adverb -asitakeśāntam -asitakeśāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria