सुबन्तावली ?असितकेशान्त

Roma

पुमान्एकद्विबहु
प्रथमाअसितकेशान्तः असितकेशान्तौ असितकेशान्ताः
सम्बोधनम्असितकेशान्त असितकेशान्तौ असितकेशान्ताः
द्वितीयाअसितकेशान्तम् असितकेशान्तौ असितकेशान्तान्
तृतीयाअसितकेशान्तेन असितकेशान्ताभ्याम् असितकेशान्तैः असितकेशान्तेभिः
चतुर्थीअसितकेशान्ताय असितकेशान्ताभ्याम् असितकेशान्तेभ्यः
पञ्चमीअसितकेशान्तात् असितकेशान्ताभ्याम् असितकेशान्तेभ्यः
षष्ठीअसितकेशान्तस्य असितकेशान्तयोः असितकेशान्तानाम्
सप्तमीअसितकेशान्ते असितकेशान्तयोः असितकेशान्तेषु

समास असितकेशान्त

अव्यय ॰असितकेशान्तम् ॰असितकेशान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria