Declension table of ?asitāmburuha

Deva

MasculineSingularDualPlural
Nominativeasitāmburuhaḥ asitāmburuhau asitāmburuhāḥ
Vocativeasitāmburuha asitāmburuhau asitāmburuhāḥ
Accusativeasitāmburuham asitāmburuhau asitāmburuhān
Instrumentalasitāmburuheṇa asitāmburuhābhyām asitāmburuhaiḥ asitāmburuhebhiḥ
Dativeasitāmburuhāya asitāmburuhābhyām asitāmburuhebhyaḥ
Ablativeasitāmburuhāt asitāmburuhābhyām asitāmburuhebhyaḥ
Genitiveasitāmburuhasya asitāmburuhayoḥ asitāmburuhāṇām
Locativeasitāmburuhe asitāmburuhayoḥ asitāmburuheṣu

Compound asitāmburuha -

Adverb -asitāmburuham -asitāmburuhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria