सुबन्तावली ?असिताम्बुरुह

Roma

पुमान्एकद्विबहु
प्रथमाअसिताम्बुरुहः असिताम्बुरुहौ असिताम्बुरुहाः
सम्बोधनम्असिताम्बुरुह असिताम्बुरुहौ असिताम्बुरुहाः
द्वितीयाअसिताम्बुरुहम् असिताम्बुरुहौ असिताम्बुरुहान्
तृतीयाअसिताम्बुरुहेण असिताम्बुरुहाभ्याम् असिताम्बुरुहैः असिताम्बुरुहेभिः
चतुर्थीअसिताम्बुरुहाय असिताम्बुरुहाभ्याम् असिताम्बुरुहेभ्यः
पञ्चमीअसिताम्बुरुहात् असिताम्बुरुहाभ्याम् असिताम्बुरुहेभ्यः
षष्ठीअसिताम्बुरुहस्य असिताम्बुरुहयोः असिताम्बुरुहाणाम्
सप्तमीअसिताम्बुरुहे असिताम्बुरुहयोः असिताम्बुरुहेषु

समास असिताम्बुरुह

अव्यय ॰असिताम्बुरुहम् ॰असिताम्बुरुहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria