Declension table of ?asipattravṛkṣa

Deva

MasculineSingularDualPlural
Nominativeasipattravṛkṣaḥ asipattravṛkṣau asipattravṛkṣāḥ
Vocativeasipattravṛkṣa asipattravṛkṣau asipattravṛkṣāḥ
Accusativeasipattravṛkṣam asipattravṛkṣau asipattravṛkṣān
Instrumentalasipattravṛkṣeṇa asipattravṛkṣābhyām asipattravṛkṣaiḥ asipattravṛkṣebhiḥ
Dativeasipattravṛkṣāya asipattravṛkṣābhyām asipattravṛkṣebhyaḥ
Ablativeasipattravṛkṣāt asipattravṛkṣābhyām asipattravṛkṣebhyaḥ
Genitiveasipattravṛkṣasya asipattravṛkṣayoḥ asipattravṛkṣāṇām
Locativeasipattravṛkṣe asipattravṛkṣayoḥ asipattravṛkṣeṣu

Compound asipattravṛkṣa -

Adverb -asipattravṛkṣam -asipattravṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria