सुबन्तावली ?असिपत्त्रवृक्ष

Roma

पुमान्एकद्विबहु
प्रथमाअसिपत्त्रवृक्षः असिपत्त्रवृक्षौ असिपत्त्रवृक्षाः
सम्बोधनम्असिपत्त्रवृक्ष असिपत्त्रवृक्षौ असिपत्त्रवृक्षाः
द्वितीयाअसिपत्त्रवृक्षम् असिपत्त्रवृक्षौ असिपत्त्रवृक्षान्
तृतीयाअसिपत्त्रवृक्षेण असिपत्त्रवृक्षाभ्याम् असिपत्त्रवृक्षैः असिपत्त्रवृक्षेभिः
चतुर्थीअसिपत्त्रवृक्षाय असिपत्त्रवृक्षाभ्याम् असिपत्त्रवृक्षेभ्यः
पञ्चमीअसिपत्त्रवृक्षात् असिपत्त्रवृक्षाभ्याम् असिपत्त्रवृक्षेभ्यः
षष्ठीअसिपत्त्रवृक्षस्य असिपत्त्रवृक्षयोः असिपत्त्रवृक्षाणाम्
सप्तमीअसिपत्त्रवृक्षे असिपत्त्रवृक्षयोः असिपत्त्रवृक्षेषु

समास असिपत्त्रवृक्ष

अव्यय ॰असिपत्त्रवृक्षम् ॰असिपत्त्रवृक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria