Declension table of asatpratigraha

Deva

MasculineSingularDualPlural
Nominativeasatpratigrahaḥ asatpratigrahau asatpratigrahāḥ
Vocativeasatpratigraha asatpratigrahau asatpratigrahāḥ
Accusativeasatpratigraham asatpratigrahau asatpratigrahān
Instrumentalasatpratigraheṇa asatpratigrahābhyām asatpratigrahaiḥ
Dativeasatpratigrahāya asatpratigrahābhyām asatpratigrahebhyaḥ
Ablativeasatpratigrahāt asatpratigrahābhyām asatpratigrahebhyaḥ
Genitiveasatpratigrahasya asatpratigrahayoḥ asatpratigrahāṇām
Locativeasatpratigrahe asatpratigrahayoḥ asatpratigraheṣu

Compound asatpratigraha -

Adverb -asatpratigraham -asatpratigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria