सुबन्तावली ?असत्प्रतिग्रह

Roma

पुमान्एकद्विबहु
प्रथमाअसत्प्रतिग्रहः असत्प्रतिग्रहौ असत्प्रतिग्रहाः
सम्बोधनम्असत्प्रतिग्रह असत्प्रतिग्रहौ असत्प्रतिग्रहाः
द्वितीयाअसत्प्रतिग्रहम् असत्प्रतिग्रहौ असत्प्रतिग्रहान्
तृतीयाअसत्प्रतिग्रहेण असत्प्रतिग्रहाभ्याम् असत्प्रतिग्रहैः असत्प्रतिग्रहेभिः
चतुर्थीअसत्प्रतिग्रहाय असत्प्रतिग्रहाभ्याम् असत्प्रतिग्रहेभ्यः
पञ्चमीअसत्प्रतिग्रहात् असत्प्रतिग्रहाभ्याम् असत्प्रतिग्रहेभ्यः
षष्ठीअसत्प्रतिग्रहस्य असत्प्रतिग्रहयोः असत्प्रतिग्रहाणाम्
सप्तमीअसत्प्रतिग्रहे असत्प्रतिग्रहयोः असत्प्रतिग्रहेषु

समास असत्प्रतिग्रह

अव्यय ॰असत्प्रतिग्रहम् ॰असत्प्रतिग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria