Declension table of ?asatpatha

Deva

MasculineSingularDualPlural
Nominativeasatpathaḥ asatpathau asatpathāḥ
Vocativeasatpatha asatpathau asatpathāḥ
Accusativeasatpatham asatpathau asatpathān
Instrumentalasatpathena asatpathābhyām asatpathaiḥ asatpathebhiḥ
Dativeasatpathāya asatpathābhyām asatpathebhyaḥ
Ablativeasatpathāt asatpathābhyām asatpathebhyaḥ
Genitiveasatpathasya asatpathayoḥ asatpathānām
Locativeasatpathe asatpathayoḥ asatpatheṣu

Compound asatpatha -

Adverb -asatpatham -asatpathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria