सुबन्तावली ?असत्पथ

Roma

पुमान्एकद्विबहु
प्रथमाअसत्पथः असत्पथौ असत्पथाः
सम्बोधनम्असत्पथ असत्पथौ असत्पथाः
द्वितीयाअसत्पथम् असत्पथौ असत्पथान्
तृतीयाअसत्पथेन असत्पथाभ्याम् असत्पथैः असत्पथेभिः
चतुर्थीअसत्पथाय असत्पथाभ्याम् असत्पथेभ्यः
पञ्चमीअसत्पथात् असत्पथाभ्याम् असत्पथेभ्यः
षष्ठीअसत्पथस्य असत्पथयोः असत्पथानाम्
सप्तमीअसत्पथे असत्पथयोः असत्पथेषु

समास असत्पथ

अव्यय ॰असत्पथम् ॰असत्पथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria