Declension table of ?asammoṣadharman

Deva

MasculineSingularDualPlural
Nominativeasammoṣadharmā asammoṣadharmāṇau asammoṣadharmāṇaḥ
Vocativeasammoṣadharman asammoṣadharmāṇau asammoṣadharmāṇaḥ
Accusativeasammoṣadharmāṇam asammoṣadharmāṇau asammoṣadharmaṇaḥ
Instrumentalasammoṣadharmaṇā asammoṣadharmabhyām asammoṣadharmabhiḥ
Dativeasammoṣadharmaṇe asammoṣadharmabhyām asammoṣadharmabhyaḥ
Ablativeasammoṣadharmaṇaḥ asammoṣadharmabhyām asammoṣadharmabhyaḥ
Genitiveasammoṣadharmaṇaḥ asammoṣadharmaṇoḥ asammoṣadharmaṇām
Locativeasammoṣadharmaṇi asammoṣadharmaṇoḥ asammoṣadharmasu

Compound asammoṣadharma -

Adverb -asammoṣadharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria