सुबन्तावली ?असम्मोषधर्मन्

Roma

पुमान्एकद्विबहु
प्रथमाअसम्मोषधर्मा असम्मोषधर्माणौ असम्मोषधर्माणः
सम्बोधनम्असम्मोषधर्मन् असम्मोषधर्माणौ असम्मोषधर्माणः
द्वितीयाअसम्मोषधर्माणम् असम्मोषधर्माणौ असम्मोषधर्मणः
तृतीयाअसम्मोषधर्मणा असम्मोषधर्मभ्याम् असम्मोषधर्मभिः
चतुर्थीअसम्मोषधर्मणे असम्मोषधर्मभ्याम् असम्मोषधर्मभ्यः
पञ्चमीअसम्मोषधर्मणः असम्मोषधर्मभ्याम् असम्मोषधर्मभ्यः
षष्ठीअसम्मोषधर्मणः असम्मोषधर्मणोः असम्मोषधर्मणाम्
सप्तमीअसम्मोषधर्मणि असम्मोषधर्मणोः असम्मोषधर्मसु

समास असम्मोषधर्म

अव्यय ॰असम्मोषधर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria