Declension table of ?asahāyavatā

Deva

FeminineSingularDualPlural
Nominativeasahāyavatā asahāyavate asahāyavatāḥ
Vocativeasahāyavate asahāyavate asahāyavatāḥ
Accusativeasahāyavatām asahāyavate asahāyavatāḥ
Instrumentalasahāyavatayā asahāyavatābhyām asahāyavatābhiḥ
Dativeasahāyavatāyai asahāyavatābhyām asahāyavatābhyaḥ
Ablativeasahāyavatāyāḥ asahāyavatābhyām asahāyavatābhyaḥ
Genitiveasahāyavatāyāḥ asahāyavatayoḥ asahāyavatānām
Locativeasahāyavatāyām asahāyavatayoḥ asahāyavatāsu

Adverb -asahāyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria