सुबन्तावली ?असहायवता

Roma

स्त्रीएकद्विबहु
प्रथमाअसहायवता असहायवते असहायवताः
सम्बोधनम्असहायवते असहायवते असहायवताः
द्वितीयाअसहायवताम् असहायवते असहायवताः
तृतीयाअसहायवतया असहायवताभ्याम् असहायवताभिः
चतुर्थीअसहायवतायै असहायवताभ्याम् असहायवताभ्यः
पञ्चमीअसहायवतायाः असहायवताभ्याम् असहायवताभ्यः
षष्ठीअसहायवतायाः असहायवतयोः असहायवतानाम्
सप्तमीअसहायवतायाम् असहायवतयोः असहायवतासु

अव्यय ॰असहायवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria