Declension table of ?asaṅgavat

Deva

NeuterSingularDualPlural
Nominativeasaṅgavat asaṅgavantī asaṅgavatī asaṅgavanti
Vocativeasaṅgavat asaṅgavantī asaṅgavatī asaṅgavanti
Accusativeasaṅgavat asaṅgavantī asaṅgavatī asaṅgavanti
Instrumentalasaṅgavatā asaṅgavadbhyām asaṅgavadbhiḥ
Dativeasaṅgavate asaṅgavadbhyām asaṅgavadbhyaḥ
Ablativeasaṅgavataḥ asaṅgavadbhyām asaṅgavadbhyaḥ
Genitiveasaṅgavataḥ asaṅgavatoḥ asaṅgavatām
Locativeasaṅgavati asaṅgavatoḥ asaṅgavatsu

Adverb -asaṅgavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria