सुबन्तावली ?असङ्गवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअसङ्गवत् असङ्गवन्ती असङ्गवती असङ्गवन्ति
सम्बोधनम्असङ्गवत् असङ्गवन्ती असङ्गवती असङ्गवन्ति
द्वितीयाअसङ्गवत् असङ्गवन्ती असङ्गवती असङ्गवन्ति
तृतीयाअसङ्गवता असङ्गवद्भ्याम् असङ्गवद्भिः
चतुर्थीअसङ्गवते असङ्गवद्भ्याम् असङ्गवद्भ्यः
पञ्चमीअसङ्गवतः असङ्गवद्भ्याम् असङ्गवद्भ्यः
षष्ठीअसङ्गवतः असङ्गवतोः असङ्गवताम्
सप्तमीअसङ्गवति असङ्गवतोः असङ्गवत्सु

अव्यय ॰असङ्गवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria