Declension table of ?asaṅkara

Deva

MasculineSingularDualPlural
Nominativeasaṅkaraḥ asaṅkarau asaṅkarāḥ
Vocativeasaṅkara asaṅkarau asaṅkarāḥ
Accusativeasaṅkaram asaṅkarau asaṅkarān
Instrumentalasaṅkareṇa asaṅkarābhyām asaṅkaraiḥ asaṅkarebhiḥ
Dativeasaṅkarāya asaṅkarābhyām asaṅkarebhyaḥ
Ablativeasaṅkarāt asaṅkarābhyām asaṅkarebhyaḥ
Genitiveasaṅkarasya asaṅkarayoḥ asaṅkarāṇām
Locativeasaṅkare asaṅkarayoḥ asaṅkareṣu

Compound asaṅkara -

Adverb -asaṅkaram -asaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria