सुबन्तावली ?असङ्कर

Roma

पुमान्एकद्विबहु
प्रथमाअसङ्करः असङ्करौ असङ्कराः
सम्बोधनम्असङ्कर असङ्करौ असङ्कराः
द्वितीयाअसङ्करम् असङ्करौ असङ्करान्
तृतीयाअसङ्करेण असङ्कराभ्याम् असङ्करैः असङ्करेभिः
चतुर्थीअसङ्कराय असङ्कराभ्याम् असङ्करेभ्यः
पञ्चमीअसङ्करात् असङ्कराभ्याम् असङ्करेभ्यः
षष्ठीअसङ्करस्य असङ्करयोः असङ्कराणाम्
सप्तमीअसङ्करे असङ्करयोः असङ्करेषु

समास असङ्कर

अव्यय ॰असङ्करम् ॰असङ्करात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria