Declension table of ?asaṅkalpayat

Deva

MasculineSingularDualPlural
Nominativeasaṅkalpayan asaṅkalpayantau asaṅkalpayantaḥ
Vocativeasaṅkalpayan asaṅkalpayantau asaṅkalpayantaḥ
Accusativeasaṅkalpayantam asaṅkalpayantau asaṅkalpayataḥ
Instrumentalasaṅkalpayatā asaṅkalpayadbhyām asaṅkalpayadbhiḥ
Dativeasaṅkalpayate asaṅkalpayadbhyām asaṅkalpayadbhyaḥ
Ablativeasaṅkalpayataḥ asaṅkalpayadbhyām asaṅkalpayadbhyaḥ
Genitiveasaṅkalpayataḥ asaṅkalpayatoḥ asaṅkalpayatām
Locativeasaṅkalpayati asaṅkalpayatoḥ asaṅkalpayatsu

Compound asaṅkalpayat -

Adverb -asaṅkalpayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria